B 157-5 Mātṛkānyāsa

Manuscript culture infobox

Filmed in: B 157/5
Title: Mātṛkānyāsa
Dimensions: 21.5 x 7.5 cm x 8 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/966
Remarks:


Reel No. 37980

Inventory No. B 157/5

Title Mātṛkānyāsa

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 21.5 x 7.5 cm

Binding Hole(s)

Folios 8

Lines per Page 6-8

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/966


Manuscript Features

Excerpts

«Beginning»


pañcāyatanakramaḥ || ||


❖ pītaḥ pretāsanasthā bhavabhayaharaṇo bhairavā(!)manta(!)mūrttiś


caṇḍīśanāśaḥ praṇati phaṇiphaṇālokapālāḥ phaṇīndrā (!) ||


yakṣarakṣoḥ sudīptaḥ pitṛgaṇasahitā mātaraḥ kṣetrapālā


yoginyāyā(!) gayuktā jalacarakhacarāḥ yānam etan †vivantu† || (exp. 3t1–3, 3b1)



«End»


śaṃ 2 hṛdādidakṣakarṃgulyagre paryyantaṃ karatalena ||


ṣaṃ 2 hṛdādivāmakarāṃgulyagre paryyantaṃ karatalena ||


saṃ 2 hṛdādi dakṣapādāṃgulyagre paryyanaṃ karatalena ||


haṃ 2 hṛdādivāmapādāṃgulyagre paryyantaṃ karatalena ||


laṃ 2 hṛdayāt udaraparyyanaṃ karatalena ||


kṣaṃ 2 hṛdayānmukhaparyyantaṃ karatalena || (fol. 8v1–3)


«Colophon»


iti vahirmātṛkānyāsaḥ samāptaḥ || || śūbha ||



Microfilm Details

Reel No. B 157/5

Date of Filming

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 24-06-2014

Bibliography